Tuesday, September 3, 2019

ஸ்ரீ சௌபாக்யவித்யா பஞ்சதசீ தந்த்ரம்! - Thiruvalamsivan ayya

Thank : https://blaufraustein.wordpress.com/ 




 late Thiruvalamsivan  [Blau Frau Stein.]


Iam just copy from Ayya site for next round ...






|| க ஏ ஈ ல ஹ்ரீம்; ஹ ஸ க ஹ ல ஹ்ரீம்; ஸ க ல ஹ்ரீம் ||


जपो जल्पः शिल्पं सकलमपि मुद्राविचरना गतिः प्रादक्षिण्यक्रमणं अशनाद्याहुति विधिः |
प्रणामः संवेशः सुखमखिलमात्मार्पण दृशा सपर्या पर्यायसत्व भवतु यन्मे विलसितं ||

* * *

வலைப்பூ அன்பர்களுக்கு,

***ஸ்ரீ சௌபாக்யவித்யா பஞ்சதசீ தந்த்ரம் ***

Śrī saubhāgyavidyā pañcadaśākṣarī mantra japaḥ
श्री सौभाग्यविद्या पञ्चदशाक्षरी मन्त्र जपः
  1. Curse removal mantra:
Śrī saubhāgyavidyā pañcadaśākṣarī mantra japatvena śāpavimocanamantram kariṣye |
श्री सौभाग्यविद्या पञ्चदशाक्षरी महामन्त्र जपत्वेन शापविमोचनमन्त्रम् करिष्ये।
First Part – should be recited seven times:
 ई ए क ल ह्रीं  ī e ka la hrīṁ
 ह स क ह ल ह्रीं  ha sa ka ha la hrīṁ
 स क ल ह्रीं  sa ka la hrīṁ
Second Part – should be recited three times:
ह स क ह स क ह ल ह्रीं ha sa ka ha sa ka ha la hrīṁ
स क ल ह्रीं sa ka la hrīṁ
ई ए क ल ह्रीं ī e ka la hrīṁ
Third Part – should be recited one time.
ह ल भ भ भ भ भ अ ha la bha bha bha bha bha a
  1. Ṛṣyādi nyāsaḥ ऋष्यादि न्यासः
Asyaśrī Śrī saubhāgyavidyā pañcadaśākṣarī Mahāmantrasya । Śrī Dakṣiṇāmūrti ṛṣiḥ | Gāyatrī chandaḥ । Śrī Lalitāmahātripurasundari Parābhaṭṭārikā Devatā | aiṁ – ka e ī la hrīṁ bījaṁ |  klīṁ – ha sa ka ha la hrīṁ śaktiḥ |  sauḥ – sa ka la hrīṁ kīlakam || Śrī Lalitāmahātripurasundari Parābhaṭṭārikā darśana bhāṣaṇa siddhyarthe Śrī Saubhāgyavidyā Pañcadaśākṣarī Mahāmantra jape viniyogaḥ  ||
अस्यश्री श्री सौभाग्यविद्या पञ्चदशाक्षरी महामन्त्रस्य । श्री दक्षिणामूर्ति ऋषिः । गायत्रीच्छ्न्दः। श्री ललितामहात्रिपुरसुन्दरि पराभट्टारिका देवता । ऐं – क ए ई ल ह्रीं बीजं।  क्लीं – ह स क ह ल ह्रीं शक्तिः।  सौः – स क ल ह्रीं कीलकम्॥ श्री ललितामहात्रिपुरसुन्दरि पराभट्टारिका दर्शन भाषण सिद्ध्यर्थे श्री सौभाग्यविद्या पञ्चदशाक्षरी महामन्त्र जपे विनियोगः॥
  1. Karanyāsaḥ करन्यासः
aiṁ – ka e ī la hrīṁ aṅguṣṭhābhyām namaḥ ऐं – क ए ई ल ह्रीं अङ्गुष्ठाभ्याम् नमः (use both the index fingers and run them on both the thumbs)
klīṁ – ha sa ka ha la hrīṁ tarjanībhyāṁ namaḥ क्लीं – ह स क ह ल ह्रीं तर्जनीभ्यां नमः (use both the thumbs and run them on both the index fingers)
sauḥ – sa ka la hrīṁ madhyamābhyāṁ namaḥ सौः – स क ल ह्रीं मध्यमाभ्यां नमः (both the thumbs on the middle fingers)
aiṁ – ka e ī la hrīṁ anāmikābhyāṁ namaḥ ऐं – क ए ई ल ह्रीं अनामिकाभ्यां नमः (both the thumbs on the ring fingers)
klīṁ – ha sa ka ha la hrīṁ kaniṣṭhīkābhyāṁ namaḥ क्लीं – ह स क ह ल ह्रीं कनिष्ठीकाभ्यां नमः (both the thumbs on the little fingers)
sauḥ – sa ka la hrīṁ karatalakarapṛṣṭhābhyāṁ namaḥ सौः – स क ल ह्रीं करतलकरपृष्ठाभ्यां नमः  (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm)
  1. Hrdayādi nyāsaḥ ह्र्दयादि न्यासः
aiṁ – ka e ī la hrīṁ hrdayāya namaḥ| ऐं – क ए ई ल ह्रीं ह्र्दयाय नमः (open index, middle and ring fingers of the right hand and place them on the heart chakra – center of the chest)
klīṁ – ha sa ka ha la hrīṁ śirase svāhā क्लीं – ह स क ह ल ह्रीं  शिरसे स्वाहा (open middle and ring fingers of the right hand and touch the top of the forehead)
sauḥ – sa ka la hrīṁ śikhāyai vaṣaṭ सौः – स क ल ह्रीं शिखायै वषट्  (open the right thumb and touch the back of the head. This is the point where tuft is kept)
aiṁ – ka e ī la hrīṁ kavacāya huṁ ऐं – क ए ई ल ह्रीं कवचाय हुं  (cross both the hands and run the fully opened palms from shoulders to finger tips)
klīṁ – ha sa ka ha la hrīṁ netratrayāya vauṣaṭ क्लीं – ह स क ह ल ह्रीं  नेत्रत्रयाय वौषट् (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā cakra) with the middle finger.)
sauḥ – sa ka la hrīṁ astrāya phaṭ सौः – स क ल ह्रीं अस्त्राय फट् (open up the left palm and strike it three times with index and middle fingers of the right hand)
भूर्भुवस्सुवरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ||  (by using right hand thumb and middle fingers make rattle clockwise around the head)
  1. Dhyānam ध्यानम्
sakuṃkuma-vilepanāṃ alika-cumbi-kastūrikāṃ
samanda-hasitekṣaṇām saśara-cāpa-pāśāṅkuśa ।
aśeṣa-jana-mohinīṃ aruṇa-mālya-bhūṣāṃbarāṃ
japā-kusuma-bhāsurāṃ japavidhau smaredaṃbikām ॥
 सकुंकुम-विलेपनां अलिक-चुम्बि-कस्तूरिकां
समन्द-हसितेक्षणाम् सशर-चाप-पाशांकुशाम् ।
अशेष-जन-मोहिनीं अरुण-माल्य-भूषांबरां
जपा-कुसुम-भासुरां जपविधौ स्मरेदंबिकाम् ॥
The meaning of this verse is:  She is anointed with kumkum and vermilion, which gives a pleasant fragrance, towards which bees are attracted. She looks at Her devotees with a benignant smile.  She holds in Her hands bow and arrow, two weaponries. She attracts everybody; which means everybody is attracted to Her irrespective of being Her devotee or not.  She is wearing a red garland made out of special sandal wood.  Excellent ornaments adore Her and She has the complexion like a hibiscus flower.  One has to meditate on this form of Lalitāmbikā during japa time.
{sakuṃkuma – with kumkumvilepanāṃ – anointing; alika + cumbi – attracted by bees; kastūrikāṃ –vermilion; samanda + hasita + ekṣaṇām(samanda-hasitekṣaṇām)– benignant+ smile + looks;  saśara – with arrow; cāpa – bow; pāśa – a weapon; aṅkuśa –  a weapon (these two weapons are already discussed in second śloka);  + aśeṣa + jana + mohinīm –  attracts people without exception; aruṇa – red; mālya – a type of sandal wood from Malaysian mountains; bhūṣa – ornaments; aṁbarām – without the use of magical feats or incantations  (attractions by sheer presence); japā-kusuma – red hibiscus flower; bhāsurām – decorated; japa + vidhau – as per the rules of japa or mantra chanting; smared + ambikām – think about Her.}
  1. Pañcapūjā पञ्चपूजा (follow as per Karanyāsa)
laṁ – pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ – ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ – vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ – agnyātmikāyai dhīpaṁ darśayāmi |
vaṁ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ – sarvātmikāyai sarvopacāra pūjām samarpayāmi||
लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अग्न्यात्मिकायै धीपं दर्शयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥
  1. Śrī saubhāgyavidyā pañcadaśākṣarī Mahā Mantraḥ                                                श्री सौभाग्यविद्या पञ्चदशाक्षरी महा मन्त्रः
ॐ ऐं ह्रीं श्रीं
ऐं – क ए ई ल ह्रीं
क्लीं – ह स क ह ल ह्रीं
सौः – स क ल ह्रीं
 om aiṁ hrīṁ śrīṁ
aiṁ – ka e ī la hrīṁ
klīṁ – ha sa ka ha la hrīṁ
sauḥ – sa ka la hrīṁ
 (First line — om is praṇava; aiṁ hrīṁ śrīṁ – this is known as tritārī.
Second, third and fourth lines consist of three bīja-s of Bālā mantra followed by three kūṭā-s of Pañcadaśī mantra. For example, in second line aiṁ is the first bīja of Bālā mantra which is followed by first kūṭā of Pañcadaśī mantra.)
  1. Hrdayādi nyāsaḥ ह्र्दयादि न्यासः (same as per 4 above)
aiṁ – ka e ī la hrīṁ hrdayāya namaḥ| ऐं – क ए ई ल ह्रीं ह्र्दयाय नमः (open index, middle and ring fingers of the right hand and place them on the heart chakra – center of the chest)
klīṁ – ha sa ka ha la hrīṁ śirase svāhā क्लीं – ह स क ह ल ह्रीं  शिरसे स्वाहा (open middle and ring fingers of the right hand and touch the top of the forehead)
sauḥ – sa ka la hrīṁ śikhāyai vaṣaṭ सौः – स क ल ह्रीं शिखायै वषट्  (open the right thumb and touch the back of the head. This is the point where tuft is kept)
aiṁ – ka e ī la hrīṁ kavacāya huṁ ऐं – क ए ई ल ह्रीं कवचाय हुं  (cross both the hands and run the fully opened palms from shoulders to finger tips)
klīṁ – ha sa ka ha la hrīṁ netratrayāya vauṣaṭ क्लीं – ह स क ह ल ह्रीं  नेत्रत्रयाय वौषट् (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā cakra) with the middle finger.)
sauḥ – sa ka la hrīṁ astrāya phaṭ सौः – स क ल ह्रीं अस्त्राय फट् (open up the left palm and strike it three times with index and middle fingers of the right hand)
भूर्भुवस्सुवरोमिति दिग्विमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ||  (by using right hand thumb and middle fingers make rattle anticlockwise around the head)
  1. Dhyānam ध्यानम् (same as 5 above)
sakuṃkuma-vilepanāṃ alika-cumbi-kastūrikāṃ
samanda-hasitekṣaṇām saśara-cāpa-pāśāṅkuśa ।
aśeṣa-jana-mohinīṃ aruṇa-mālya-bhūṣāṃbarāṃ
japā-kusuma-bhāsurāṃ japavidhau smaredaṃbikām ॥
 सकुंकुम-विलेपनां अलिक-चुम्बि-कस्तूरिकां
समन्द-हसितेक्षणाम् सशर-चाप-पाशांकुशाम् ।
अशेष-जन-मोहिनीं अरुण-माल्य-भूषांबरां
जपा-कुसुम-भासुरां जपविधौ स्मरेदंबिकाम् ॥
  1. Pañcapūjā पञ्चपूजा (same as 6 above)
laṁ – pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ – ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ – vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ – agnyātmikāyai dhīpaṁ darśayāmi |
vaṁ – amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ – sarvātmikāyai sarvopacāra pūjām samarpayāmi||
लं – पृथिव्यात्मिकायै गन्धं समर्पयामि।
हं – आकाशात्मिकायै पुष्पैः पूजयामि।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि।
रं – अग्न्यात्मिकायै धीपं दर्शयामि।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि॥
  1. Samarpaṇam समर्पनम्
guhyāti guhya goptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam |
siddhirbhavatu me devi tvatprasādānmayi stirā ||
गुह्याति गुह्य गोप्त्री त्वं गृहाणास्मत्-कृतं जपम्।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्तिरा॥ 
(Meaning: You sustain the secret of all secrets. Please accept this japa performed by me and bestow Your perpetual Grace on me.)

“ந மந்த்ரம் நோ யந்த்ரம் ததபி ச ந ஜானி ஸ்துதிமஹோ; ந ச்ச ஆவாஹனம் த்யானம் ததபி ச்ச ந ஜானே ஸ்துதி-கதா: |

ந ஜானே முத்ரிஸ்தே ததபி ச்ச ந ஜானே விலபனம்; பரம் ஜானே மாதாஸ்தவதனுசரணம் க்லேஷஹரணம்” ||

சுபம்

இந்த வலைப்பூவில் கொடுக்கப்படும் முன்னோர்கள் அருளிய வேதம், வேத தழுவல், வேத மந்திரங்கள், உபனிஷத், பாஷ்யம், பாஷ்ய தழுவல், விரிவுரைகள், ஸ்லோகம், ஸ்தோத்ரம், அவற்றின் யந்திரங்கள், அதற்குறிய தந்திரங்கள் முதலியன, எவர் ஒருவடைய தனிப்பட்ட சொத்தும் அல்ல. நமது மூதாதையர்கள் அவர்தம் தவ பலத்தால் அறிந்ததேயாகும். அவர்கள் லோக கல்யாணத்திற்காக அவையெல்லாவற்றையும் நமக்கு அளித்தனர். இவற்றின் ப்ரயோக விதி, வழிபாடுமுறை, ஒலி அலை பிரயோகம் எல்லாம் என் சிந்தைக்கு அப்பால், என்னோடு விளையாடும் பட்டுடை உடுத்திய பாங்கான சிறுமியிடமிருந்து யான் “நினைவும் நித்திரையும் அல்லாத ஒரு நிலையில்” அவள் அனுக்ரஹத்தால், வழிகாட்டுதலால் கற்றதேயாகும் – பிழைகள் அனைத்தும் எனதேயாம், பெருமைகள் அனைத்தும் இறைவனதேயாம்!

ஆர்வமுடனும் அவசியமுடனும் அணுகுபவர்க்கு தேவையான எளியோன் அறிந்த மந்திரம், யந்திரம், தந்திரம், விதிமுறைகள், வேண்டுபவரின் தகுதி அனுசரித்து அளித்திடவும் கடமைப்பட்டுள்ளேன். 

No comments:

Post a Comment